Roopa Rani Bussa

Blissful vibrations through writing

Anushtup ChandaH 4

#गुरु #अनुष्टुप्छन्दःसर्वविद्या प्रवक्तारं सुज्ञानमार्गदर्शकम्।जगद्वपुषसौगन्धं पूज्यवर्यं नमामि मे॥ तिमिरान्धनिवारं तं योगशास्त्रविशारदम्।वेदतेजसुसम्पूर्णं तमाचार्यं नमाम्यहम्॥ धर्मपालसमुत्साहं वित्तियुक्तिप्रदायकम्।त्रिकालज्ञानसम्पन्नं प्रणमामि…

Anushtup ChandaH 3

#lakshmi #अनुष्टुप्छन्दःआदिलक्ष्मि रमादेवि सर्वान् हि रक्ष सर्वदादृढीकरोतु जीवस्य क्षेमस्धैर्यजयायवः विष्णुपत्नि भजामः त्वामाशीर्वादेन पालयकृपया कुरु भक्तानां…

Anushtup ChandaH 2

#नारीदिन२०२४ #women’sday2024कोमलप्रकृतिस्तस्याः नारी विश्वस्य चेतना।साक्षान्नेत्री प्रकृत्या सा सत्कुर्वतां दिनेदिने॥ Her Nature is Soft, Woman is…

Anushtup ChandaH

Anushtubh:Anushtubh is the most common meter used in the Bhagavad Gita. Each verse in Anushtubh…
शिवः अनुष्टुप् छन्दः

शिवः अनुष्टुप् छन्दः

हिमशैले हि तिष्ठन्ध्यानयोगौ कुरुते भवः।सूर्यशशाङ्कनेत्राभ्यां कान्तिस्तस्य प्रवर्तते॥ डमरूध्वनिनादोस्ति त्र्यम्बकस्य प्रतिध्वनिः।गङ्गातरङ्गवृद्धिश्च तपोध्वानरिव श्रूयते॥ नागाभरणकण्ठात् ॐकारोद्भवति सर्वदा।देशकालौ…
ज्ञानवर्धकः ग्रामः

ज्ञानवर्धकः ग्रामः

एतस्मिन् ग्रामे एका शाला अस्ति। तस्यां अनेके चतुराः छात्राः आसन्। परन्तु संज्ञानं वर्धयितुं प्रयत्नमेव न…