top of page

Anushtup ChandaH 4

Writer's picture: Roopa Rani BussaRoopa Rani Bussa




#गुरु #अनुष्टुप्छन्दः 

सर्वविद्या प्रवक्तारं सुज्ञानमार्गदर्शकम्।

जगद्वपुषसौगन्धं पूज्यवर्यं नमामि मे॥

 

तिमिरान्धनिवारं तं योगशास्त्रविशारदम्।

वेदतेजसुसम्पूर्णं  तमाचार्यं नमाम्यहम्॥


धर्मपालसमुत्साहं वित्तियुक्तिप्रदायकम्।

त्रिकालज्ञानसम्पन्नं प्रणमामि प्रबोधकम्॥


#रक्षाबन्धनम् #अनुष्टुप्

भगिन्याः पृष्ठतो भ्राता रक्षां करोति सर्वदा।

कष्टसुखसमालोकयेषो रक्षतु तास्सदा॥


अनुरागस्य सम्बन्धः भवतु नितरान्तयोः।

बध्नाति करमूले तां कङ्कणिकां हिताष्वसा॥


रक्षाबन्धनस्य शुभाशयाः 🎉


Brother is there behind her back always helps her 

Equally In Good and bad let he help them every time 


Let there be their Bond of love eternally 

On his wrist that noble sister ties the band 


#संस्कृतदिनम् #अनुष्टुप्छन्दः 


नादिर्नान्तं सदास्त्येव सा श्रुतिरिव भारती 

भूतले साधु दीप्यन्ते सुष्टुतान्यक्षराणि हि॥ 


श्लोकवचनमन्त्रेषु संस्कृतस्य सुगन्धता।

पठनेन भवेन्नित्यम् सरस्वत्याः सुदर्शनम्॥


संस्कृतदिनस्य शुभाभिनन्दनानि 🙏🏻🙏🏻


 Bharati, the speech is always there in the form of vedas.  she has no beginning or end.

Very well pronounced alphabets indeed shines in this world 


The fragrance of Samskrutam is there In The words, Vedic hymns, verses

Saraswati’s virtue would occur by learning everyday


#ॐकारः #अनुष्टुप्छन्दः 

ध्वनति नभमार्गेषु सर्वभूतेषु सुस्वरः।

नित्यदानादिकालाद्धि विहायसे प्रतिध्वनिः॥


शिवकण्ठादयञ्जातः कैलासे प्रकृतिस्वरः।

ॐकारस्तस्यनामैव चिच्छक्त्यामप्युपस्थितः॥


sweet sound echoes in heaven and everywhere and that reverberation is eternal and infinite in cosmos. 


This natural sound is generated from Shiva’s throat in Kailasa. It is present in the mind power and the name of that sound itself is an Omkara. 


#2023 #नूतनवर्षः #अनुष्टुप्छन्दः 


शैत्ये आरभते वर्षस्य प्रथमदिनं तव।

नूतनं शुभलग्नं नवीनं शुभदिनं भव॥


द्वादशवादनं विश्वस्य घट्यां ताडितं खलु।

आनन्देनाचरन्तस्सन्ति जनाः सुमखं ननु॥


देवदारुतरौ तौषारं गिरिषु च व्यापितम्।

उत्सवाचरणैः पृत्थिव्यां मोदन्ते प्रजाः तदा॥


सन्तोषानन्दयोश्शान्तिसुखयोर्वृद्धिमाप्नुयुः।

वर्षारम्भस्य सर्वेभ्यः शुभाशयाः हे बान्धवाः॥



#भगवद्गीता #अनुष्टुप्छन्दः 

सुजीवनाय गीता ध्यायन्तु नित्यं हि मानवाः ।

गीताजयन्ति उत्साहं अनुभवन्तु उत्तमाः ॥


सारं ज्ञात्वा यथार्थे सुन्दरं सुखञ्च जीवनम् ।

पठन्तु इष्टया भावनिर्भरं भवितुं सदा ॥


यज्ञकोटि सहस्रस्य फलमियं ददाति रे ।

मनुकुलस्य वृद्धीव पुरतोऽस्ति भजन्तु रे ॥


🎉🙏🏻श्रीमद्भागवद्गीताजयन्त्याः हार्दाः शुभाशयाः 🙏🏻🎉


For a beautiful life, worship Gita everyday people

Enjoy the Gita jayanti celebrations Dear Noblemen!


In reality after knowing the essence of life, it seems beautiful and happy 

Dear Noblemen chant Gita with love to understand deep intuition


Oh man! Gita give fruits equal to thousands of oblations 

It is present in front of us, Like a Prosperity of mankind revere it! 


#shiva #अनुष्टुप्छन्दः

हिमशैले हि तिष्ठन्ध्यानयोगौ कुरुते भवः।

सूर्यशशाङ्कनेत्राभ्यां कान्तिस्तस्य प्रवर्तते॥


डमरूध्वनिनादोस्ति त्र्यम्बकस्य प्रतिध्वनिः।

गङ्गातरङ्गवृद्धिश्च तपोध्वानरिव श्रूयते॥


नागाभरणकण्ठात् ॐकारोद्भवति सर्वदा।

देशकालौ परिच्छित्य योगे मग्नस्सदाशिवः॥


उच्यते तेन कैलासगृहस्त्रिशूलधार्यहम्।

शिवोऽहं भुवनस्योद्धारकोऽहं पापनाशकः॥


Bhava will do penance Settling at the end of an ice mountain 

From the Sun and the moon eyes his light embraces


The sound of drums are triyambaka’s echo

The happiness of Ganga’s waves also sounds like meditation 


Always omkara origins from the throat of the one who has snake as an ornament 

Got separated from the place and time he is engrossed in yoga


He says I’m the one whose house is kailasa I’m the one who holds trident 

I’m shiva I’m world’s rescuer I’m the sin  destroyer


#युगादि #अनुष्टुप्छन्दः 

बह्वी शोभा प्रकाशेत शुभात् शोभनमागतम्।

वन्दामहे जगन्नाथं च सन्तोषेण सेवया॥


सुखदुःखसमानत्वम् सुजीवनस्य धर्मता।

अभिज्ञाय सुसारं हि जीवन्ति लौकिका भुवि॥


चैत्रशुक्ले युगादीति प्रतिपद्यां प्रवर्तते।

तोरणपुष्पभङ्गास्तु शुभकालस्य सूचनाः॥


नवकृषिफलादीनि मेलनेनोपसेचनम्।

नववर्षे प्रविष्टे ते निवेदयन्ति कर्मणा॥


सर्वेभ्यः शोभनं वर्षं सन्तोषजनकम्भवेत्।

चिन्तितकार्यसंसिद्धिः धीर्विद्या विद्यतां सदा॥


From auspicious to splendidly auspicious arrived so brilliant grace should shine 

With worship and happiness we pray to the lord of universe 


Life’s inherent nature is in the equal ebb and flow

Indeed after understanding this essence people live in the world 


In Chaitra month’s first fortnight on the day and date yugadi came 

Festoons and flower festoons are indications of auspicious time


New yields put together we will make a sauce

With perfect action they offer the sauce to God 


Auspicious year should be a happiness generating year For all 

Let Mindfulness knowledge obtain all wishes come true 


2 views0 comments

Recent Posts

See All

Comments


Post: Blog2_Post
bottom of page