top of page

Anushtup ChandaH 4

#गुरु #अनुष्टुप्छन्दः  सर्वविद्या प्रवक्तारं सुज्ञानमार्गदर्शकम्। जगद्वपुषसौगन्धं पूज्यवर्यं नमामि मे॥   तिमिरान्धनिवारं तं योगशास्त्रविश...

Anushtup ChandaH 3

#lakshmi  #अनुष्टुप्छन्दः  आदिलक्ष्मि रमादेवि सर्वान् हि रक्ष सर्वदा दृढीकरोतु जीवस्य क्षेमस्धैर्यजयायवः विष्णुपत्नि भजामः त्वामाशीर्वादे...

Anushtup ChandaH 2

#नारीदिन२०२४ #women’sday2024 कोमलप्रकृतिस्तस्याः नारी विश्वस्य चेतना। साक्षान्नेत्री प्रकृत्या सा सत्कुर्वतां दिनेदिने॥ Her Nature is...

Anushtup ChandaH

Anushtubh :Anushtubh is the most common meter used in the Bhagavad Gita. Each verse in Anushtubh consists of four padas (lines) with...

ज्ञानवर्धकः ग्रामः

एतस्मिन् ग्रामे एका शाला अस्ति। तस्यां अनेके चतुराः छात्राः आसन्। परन्तु संज्ञानं वर्धयितुं प्रयत्नमेव न कुर्वन्ति स्म। तेषां चिन्तनम्...

Blog: Blog2
Woman Writing
Blog: About

Subscribe Form

Thanks for submitting!

  • LinkedIn
  • Facebook
  • Instagram

©2020 by RoopaRaniBussa.com. Proudly created with Wix.com

bottom of page